गुरुवार, 14 मार्च 2024

उत्तरसीताचरितम् (आचार्य रेवाप्रसाद द्विवेदी)

 सप्तमः सर्गः

अथ धृत-चतुरस्रवेद-पीठं कविमुपनीय सुतौ विदेहजा तौ।

शरवणभवतेजसौ सुयोगे विहितनतिर्विनिवेदयाम्बभूवे।।1।।

संकेतः-सुतौ कविं कवेर्वाल्मीकेः पार्श्वमुपनीयेत्यन्वयः शरवणभवः कार्त्तिकेयः। सुयोगे शोभने योगे।। 1।।

नियतमिह चराचरे प्रपञ्चे नयनगतश्च परोक्षतां श्रितश्च।

न खलु जगति कश्चनापि भावो भवति कवेर्विसिनोति यं न दृष्टिः ।। 2।।

ऋषि-मुनि-कवि-ता-त्रिवेणिरार्या प्रवहति मानसनाम्नि वः प्रयागे।

प्रभवति खलु विश्वदैवते वो हृदयमिदं ननु कार्मणे विधाने ।। 3।।

संकेतः-भाववचनस्य तलो द्वन्द्वात् परत्वात् त्रितयेनापि ऋषिप्रभृतिनाऽभिसंबन्धः। विश्वदैवतं विश्वमेव देवता यत्र तादृशं कार्मणं वशीकरणम्। कवित्वं हि मुनित्वं सोपानयति मुनित्वमिव ऋषित्वम्।। 3।।

शिशुहृदि शयिता च येन विद्याज्वलनशिखा स्पृशतीव वैश्वरूप्यम्।

शिवतममिदमस्ति कारणं सत्कुलपति-पावनशारदाऽनुभावः ।। 4।।

संकेतः-एतद्धि विश्वविद्यालयस्वरूपम्।। 4।।

पितरमिव भवन्तमाश्रिताहं भरतमहीलघुलेष्टुकाविमौ द्वौ।

निज-निजजनता-परिष्क्रियायै चरणयुगे भवतो निवेदयामि ।। 5।।

संकेतः-भरतमही भारतं वर्षम्। निजस्य पुत्रयोः स्वव्यक्तित्वस्य, निजजनतायाः, पुत्रयोरेव या जनता तयोः परिष्क्रियाया इत्यर्थः।। 5।।


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें