प्रथमे प्रकाशे
प्रथमो विकासः
परोपकारप्रवणैः सुखापा, पापात्मभिर्या पुरुषैरनापा ।
पद्मापरा पावकदीप्तदेहा, सा पद्मिनी पूरयतादभीष्टम् ।।
सानन्दं निर्विघ्नमुपयमनानन्तरं बीकानेरमण्डलान्तर्गतपूगलप्रदेशान्मौर्यक- नृपतिचित्रकविनिर्मितं विचित्रं चित्रकूटं (चित्तौडदुर्गम्) प्रति प्रतस्थे वरयात्रा । मध्यभागे व्यराजत रजतमहारजततन्तुस्यूतामलमखमल्लतूलिकाबृहदुपधानसुशोभितो मौक्तिकगुम्फितकौशेयमाढिकः कर्णीरथः । तत्राशोभत महारावलराजराजेश्वर- रत्नसिंहेन साकं नवपरिणीता प्रतिहारपंवारवंशविभूषणा ललनाललामभूता पद्मगन्धा पद्मिनी। तदनु कम्बलिवाह्यकेषु पद्मावतीपरिचिताः प्रमुखा दास्यः । अथापरशकटेषु कन्यादानोपलब्धानां रत्नजटितदेदीप्यमाननैकचामीकराभूषणानां रुक्मरजतकांस्य- ताम्रारकूटधातुविनिर्मितामत्राणां
शिंशपादिदृढदारुरचितासन्दिकामञ्चपर्यङ्क- चतुष्पादिकाप्रभृतीनां संस्थापिताः शतशो मञ्जूषाः । तदनु तुङ्गतुरङ्गारोहास्तीक्ष्ण- धारकरवारकराः कटिनिबद्धकृत्तिपट्टिका हृष्टाः पुष्टा भीमकाया वक्रिमभटा मेवाड़सैनिका व्यराजन्त ।
सर्वतः पुरस्तात् करतलघृतमहाध्वजेन महामात्रेण महागजेन्द्रः प्रस्थापितः, तदनु पद्मिनीपित्रा यौतुकरूपे प्रत्ता विविधरागरञ्जितकुथालङ्कृतपृष्ठभागा मदमत्त- मतङ्गजाः, उत्तमाङ्गविराजितमौक्तिकस्वर्णसूत्रादिगुम्फितस्वर्णशिखाः, चामरशिखा- खचितमाणिक्यप्रभाभिव्यक्तालिकतिलकशोभाः पुच्छधूननं विदधाना महत्यो विस्तृता घोटकततयः प्राचलन् ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें