उत्तर- प्रदेश- संस्कृत- संस्थान द्वारा गुरु पूर्णिमा के अवसर पर 19 एवं 20 जुलाई 2016 को अखिल भारतीय- पत्रकार संगोष्ठी का आयोजन किया जा रहा है। दिनांक 19-7-16 के पूर्वाह्ण 10- 00 बजे संगोष्ठी का उद्घाटन सत्र तदुपरांत 6.00 बजे तक कुल 3 सत्र तथा दिनांक 20-7-16 को पूर्वाह्ण 10.00 बजे से 4.30 बजे तक अधोलिखित विषयों पर कुल 6 सत्रों में शोधपत्रों का वाचन होगा। दिनांक 20-7-16 के अपराह्ण 4.30 से 6.00 बजे तक समापन सत्र आयोजित है। आपसे अनुरोध है कि अधोलिखित विषयों में से किसी एक विषय पर संस्कृत /हिन्दी या अंग्रेजी में 5 पृष्ठ तक में शोधपत्र टंकित कर भेजने का कष्ट करें। शोध पत्र भेजने की अंतिम तिथि 5-07-2016 है। शोधपत्रों के चयन की सूचना 10-07-16 तक आपको दे दी जाएगी। ईमेल-upsanskritsansthanam@yahoo.com सम्पर्क-0522-2780251
मुख्यविषय-
संस्कृतपत्रिकाया विविधा आयामाः।
उपविषय-
1- संस्कृतपत्रिकायाः परिचयः वैशिष्ट्यञ्च।
2- संस्कृतपत्रपत्रिकायाः सावधिकता।
दैनिकी,साप्ताहिकी,मासिकी,द्वैमासिकी,त्रैमासिकी,षाण्मासिकी,वार्षिकी आदयः
3- संस्कृतपत्रपत्रिकाषु प्रकाशिता सामग्री।
सम्पादकीयम्, लेखाः, निबन्धाः, शोधपत्राणि, रचनाः, दृष्यश्रव्यम्, नभोनाट्यम्, विविधरूपकानि, संस्कृतशिक्षणपरकस्तम्भः, सांस्कृतिकसामग्री, अनुवादः, नवप्रकाशनचर्चा, शोकवृत्तम्, विज्ञापनानि, विविधाः सूचनाः आदयः
4- पत्रिकायाः प्रकाराः।
मौखिकी, हस्तलिखिताः, मुद्रिताः, श्रव्यमाध्यमेन प्रसारिता, दृश्यमाध्यमेन प्रसारिता, ई-पत्रिका
5- संस्कृतपत्रिकायाः मानकभाषा।
6- संस्कृतपत्रकारितायाः साम्प्रतिकी स्थितिः भविष्यत् च।
7- संस्कृतपत्रकारितायां नूतनाः उन्मेषाः।
8- सामाजिकसंचारमाध्यमेषु संस्कृतम्।
9- जनशिक्षणे संस्कृतपत्रिकायाः भूमिका।
10- संस्कृतपत्रिकायां लोकरंजनतत्वानि।
11- पत्रिकायाः स्तरमुन्नेतुं सम्भूय किं करणीयम्।
मुख्यविषय-
संस्कृतपत्रिकाया विविधा आयामाः।
उपविषय-
1- संस्कृतपत्रिकायाः परिचयः वैशिष्ट्यञ्च।
2- संस्कृतपत्रपत्रिकायाः सावधिकता।
दैनिकी,साप्ताहिकी,मासिकी,द्वैमासिकी,त्रैमासिकी,षाण्मासिकी,वार्षिकी आदयः
3- संस्कृतपत्रपत्रिकाषु प्रकाशिता सामग्री।
सम्पादकीयम्, लेखाः, निबन्धाः, शोधपत्राणि, रचनाः, दृष्यश्रव्यम्, नभोनाट्यम्, विविधरूपकानि, संस्कृतशिक्षणपरकस्तम्भः, सांस्कृतिकसामग्री, अनुवादः, नवप्रकाशनचर्चा, शोकवृत्तम्, विज्ञापनानि, विविधाः सूचनाः आदयः
4- पत्रिकायाः प्रकाराः।
मौखिकी, हस्तलिखिताः, मुद्रिताः, श्रव्यमाध्यमेन प्रसारिता, दृश्यमाध्यमेन प्रसारिता, ई-पत्रिका
5- संस्कृतपत्रिकायाः मानकभाषा।
6- संस्कृतपत्रकारितायाः साम्प्रतिकी स्थितिः भविष्यत् च।
7- संस्कृतपत्रकारितायां नूतनाः उन्मेषाः।
8- सामाजिकसंचारमाध्यमेषु संस्कृतम्।
9- जनशिक्षणे संस्कृतपत्रिकायाः भूमिका।
10- संस्कृतपत्रिकायां लोकरंजनतत्वानि।
11- पत्रिकायाः स्तरमुन्नेतुं सम्भूय किं करणीयम्।