१ लिड़्गभेदज्ञापनम्
# सः सुधाखण्डः
सः चषकः
सः चमषः
# सा कुञ्चिका
सा ध्वनिमुद्रिका
सा जलकुपी
# तद् फलम्
तद् पुष्पम्
तद् शिलाखण्डम्
२ वहुवचन
# बालकः--बालकाः
लेखकः--लेखकाः
सैनिकः--सैनिकाः
# बालिका--बालिकाः
लेखिका--लेखिकाः
नायिका--नायिकाः
# पुष्पम्--पुष्पाणि
फलम्--फलानि
मित्रम्--मित्राणि
३ ते के ?/ ताः काः ?/ तानि कानि ?
# ते बालकाः/शिक्षकाः/नायकाः
# ताः बालिकाः/छात्राः/नायिकाः
# तानि फलानि/पुष्पाणि/मित्राणि
४ एते के ?/ एताः काः ?/एतानि कानि ?
# एते शिक्षकाः/चषकाः/चमषाः
# एताः लेखन्यः/शाटिकाः/शिटिकाः
# एतानि परिचयपत्राणि/दन्तफेनकानि/स्नानफेनकानि
५ भवन्तः/भवत्यः/वयम्
# भवन्तः बालकाः/शिक्षकाः/राष्टसेवकाः
# भवत्यः नायिकाः/गायिकाः/पाचिकाः
# वयं राष्टसेवकाः/नायकाः/लेखकाः
६ सन्ति/कति ?
# अत्र दश मृगाः सन्ति ।
अत्र कति मृगाः सन्ति ?
अत्र दश शिक्षकाः सन्ति ।
अत्र कति शिक्षकाः सन्ति ?
७ सप्तमी विभक्ति ।
# हस्तः--हस्ते
बिद्यालयः--बिद्यालये
हस्ते कलमः अस्ति
# पेटिका--पेटिकायाम्
खातिका--खातिकायाम्
पेटिकायां धनं सन्ति ।
खातिकायां कर्गजानि सन्ति
८ वासराणां नामानि
# सोमवासरः/मंगलवासरः/वुधवासरः/गुरूवासरः/शुक्रवासरः/शनिवासरः/रविवासरः
९ अद्य/श्वः/परश्वः/प्रपरश्वः
# अद्य--अद्य सोमवासरः
श्वः--श्वः मंगलवासरः
परश्वः-परश्वः वुधवासरः
प्रपरश्वः--प्रपरश्वः गुरूवासरः
# अद्य/ह्यः/परह्यः/प्रपरह्यः
अद्य--अद्य सोमवासरः
ह्यः--ह्यः रविवासरः
परह्यः--परह्यः शनिवासरः
प्रपरह्यः--प्रपरह्यः शुक्रवासरः
१० गच्छन्ति/गच्छन्तु/गच्छामः
# बालकाः गच्छन्ति/धावन्ति/ खादन्ति
# भवन्तः पिवन्तु/लिखन्तु/आगच्छन्तु
# वयं क्रिडामः/पश्यामः/कुर्मः
११ शिष्टाचारः--नमस्ते/सुप्रभातम्/शुभरात्री/सुसायम्/सुमध्यानम्/क्षम्यताम्/चिन्तामास्तु
१२ प्रातः विधि--मुखप्रक्षालनम्/दन्तधावनम्/शौचम्/स्नानम्/देवपुजनम्/भोजनम्
१३ संख्याः--१•••••••५०
१४ समयः--
०५•०५--पञ्चाधिक पञ्चवादनम्
०५•१०--पञ्चाधिक दशवादनम्
०५•५५--पञ्चोन षड् वादनम्
०५•५०--दशोन षड् वादनम्
समाप्तम्
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें