बुधवार, 23 अगस्त 2017

वदतु संस्कृतम्



१  लिड़्गभेदज्ञापनम्
   
#  सः सुधाखण्डः
    सः चषकः
    सः चमषः

# सा कुञ्चिका
    सा ध्वनिमुद्रिका
    सा जलकुपी

# तद् फलम्
   तद् पुष्पम्
   तद् शिलाखण्डम्


२ वहुवचन

# बालकः--बालकाः
    लेखकः--लेखकाः
   सैनिकः--सैनिकाः

# बालिका--बालिकाः
    लेखिका--लेखिकाः
    नायिका--नायिकाः

#  पुष्पम्--पुष्पाणि
     फलम्--फलानि
     मित्रम्--मित्राणि

३  ते के ?/ ताः काः ?/ तानि कानि ?

#  ते बालकाः/शिक्षकाः/नायकाः

# ताः बालिकाः/छात्राः/नायिकाः

# तानि फलानि/पुष्पाणि/मित्राणि



४  एते के ?/ एताः काः ?/एतानि  कानि ?

# एते शिक्षकाः/चषकाः/चमषाः

# एताः लेखन्यः/शाटिकाः/शिटिकाः

# एतानि परिचयपत्राणि/दन्तफेनकानि/स्नानफेनकानि


५ भवन्तः/भवत्यः/वयम्

# भवन्तः बालकाः/शिक्षकाः/राष्टसेवकाः

# भवत्यः नायिकाः/गायिकाः/पाचिकाः

# वयं राष्टसेवकाः/नायकाः/लेखकाः


६  सन्ति/कति ?

 # अत्र दश मृगाः सन्ति ।
    अत्र कति मृगाः सन्ति ?
   
   अत्र दश शिक्षकाः सन्ति ।
   अत्र कति शिक्षकाः सन्ति ?


७  सप्तमी विभक्ति ।

 #  हस्तः--हस्ते
     बिद्यालयः--बिद्यालये
     हस्ते कलमः अस्ति
 
# पेटिका--पेटिकायाम्
    खातिका--खातिकायाम्
    पेटिकायां धनं सन्ति ।
    खातिकायां कर्गजानि सन्ति

८  वासराणां नामानि
   
# सोमवासरः/मंगलवासरः/वुधवासरः/गुरूवासरः/शुक्रवासरः/शनिवासरः/रविवासरः

९  अद्य/श्वः/परश्वः/प्रपरश्वः

 # अद्य--अद्य सोमवासरः
     श्वः--श्वः मंगलवासरः
     परश्वः-परश्वः वुधवासरः
     प्रपरश्वः--प्रपरश्वः गुरूवासरः

#  अद्य/ह्यः/परह्यः/प्रपरह्यः
   
     अद्य--अद्य सोमवासरः
     ह्यः--ह्यः रविवासरः
     परह्यः--परह्यः शनिवासरः
    प्रपरह्यः--प्रपरह्यः शुक्रवासरः

१० गच्छन्ति/गच्छन्तु/गच्छामः

# बालकाः गच्छन्ति/धावन्ति/ खादन्ति

#  भवन्तः पिवन्तु/लिखन्तु/आगच्छन्तु

# वयं क्रिडामः/पश्यामः/कुर्मः


११ शिष्टाचारः--नमस्ते/सुप्रभातम्/शुभरात्री/सुसायम्/सुमध्यानम्/क्षम्यताम्/चिन्तामास्तु


१२  प्रातः विधि--मुखप्रक्षालनम्/दन्तधावनम्/शौचम्/स्नानम्/देवपुजनम्/भोजनम्


१३  संख्याः--१•••••••५०


१४  समयः--
      ०५•०५--पञ्चाधिक पञ्चवादनम्
      ०५•१०--पञ्चाधिक दशवादनम्
      ०५•५५--पञ्चोन षड् वादनम्
      ०५•५०--दशोन षड् वादनम्


        समाप्तम्


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें