रविवार, 12 फ़रवरी 2017

आधुनिक संस्कृतसाहित्ये डॉ.(श्रीमती) मीरा द्विवेदी योगदनम्

आधुनिक संस्कृतसाहित्ये डॉ.(श्रीमती) मीरा द्विवेदी योगदनम्   
अरुण कुमार निषाद
शोधछात्र
संस्कृत तथा प्राकृत भाषा विभाग
लखनऊ विश्वविद्यालय, लखनऊ |

समकालिक-संस्कृत-साहित्य-प्रसंगे समर्थ-सर्जकस्य डॉ. (श्रीमती) मीरा द्विवेदी उत्तरप्रदेशस्य जालौनजनपदे हुसेरापुरासमीपस्थिते टीहर नामके ग्रामे चतु:षष्ट्यधिकैकोनविंशतिशततमे वर्षे अक्तूबर मासस्य पञ्चदशदिनाड़्के (15.10.1964 ई.) अजायत | अस्या: पिता वैद्य श्री प्रयाग नारायणदीक्षित: माता च श्रीमती चन्द्रप्रभा | वृन्दावने मानवसेवासंघ-बालमंदिरे अस्या: प्रारम्भिकी शिक्षा, तत: तत्रैव बालिका माध्यमिकविद्यालये अधीत्य इयं माध्यमिक शिक्षापरिषद: हाईस्कूल परीक्षां प्रथमश्रेण्यां समुदतरत् | तदनन्तरं राजस्थानस्य वनस्थलीविद्यापीठे अन्तेवासिनी भूत्वा श्रीमती द्विवेदी संस्कृते स्नातकोत्तरोपाधिं पी-एच.डी. इति शोधोपाधिं च लब्धवती | अथच इयं तत्रैव प्राचीनपद्धत्या अधीत्य शास्त्रि- आचार्योपाधिमपि अलभत |
अध्ययनं परिसमाप्य डॉ. मीरा द्विवेदी तत्रैव वनस्थली विद्यापीठे द्वाविंशतिवर्षाणि अध्यापितवती | तस्मिन्नवधौ च तत्र व्याख्याता-प्रवाचक-विभागाध्यक्षपदानि अलंकृतवती | सम्प्रति दशाधिकद्विसहस्रतमाब्दात् दिल्ली विश्वविद्यालयस्य संस्कृत विभागे सहाचार्य नियुक्ता सती संस्कृतमध्यापयति |
डॉ. (श्रीमती) मीरा द्विवेदी समये-समये विविधपुरस्कारै: सम्मानैश्च सभाजिता | यथा- उत्तर प्रदेश संस्कृत संस्थानस्य संस्कृत साहित्य विशेष पुरस्कारम्, दिल्ली संस्कृत अकादमी प्रदत्तं नाट्यलेखन पुरस्कारम्, विक्रम कालिदास पुरस्कारं चेयं प्राप्तवती |
डॉ. द्विवेदी द्वारा प्रणीतानि, सम्पादितानि नैकानि पुस्तकानि सन्ति प्रकाशितानि यथा- आधुनिक संस्कृत महिला नाटककार, शब्द संवाद, चिन्तनालोक, चन्द्रापीड कथा, संस्कृतनाट्यनिर्झरम्, अभिनवचिन्तनम्, काश्मीरक्रन्दनम् | अस्या: बहूनि शोधपत्राणि प्रकाशितानि | एवञ्चेयं द्विवेदी विभिन्नसंस्थासु संस्कृत साहित्यविषये व्याख्या द्वारा आकाशवाणीदूरदर्शनमाध्यमेन च सततं संस्कृतसाहित्यस्य संवर्धने तस्य प्रचार प्रसारे निरता सती सारस्वत साधनां करोति |              
                         

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें