आधुनिक संस्कृतसाहित्ये डॉ.(श्रीमती) मीरा द्विवेदी योगदनम्
अरुण कुमार निषाद
शोधछात्र
संस्कृत तथा प्राकृत भाषा विभाग
लखनऊ विश्वविद्यालय, लखनऊ |
समकालिक-संस्कृत-साहित्य-प्रसंगे समर्थ-सर्जकस्य डॉ. (श्रीमती) मीरा द्विवेदी
उत्तरप्रदेशस्य जालौनजनपदे हुसेरापुरासमीपस्थिते टीहर नामके ग्रामे
चतु:षष्ट्यधिकैकोनविंशतिशततमे वर्षे अक्तूबर मासस्य पञ्चदशदिनाड़्के (15.10.1964
ई.) अजायत | अस्या: पिता वैद्य श्री प्रयाग नारायणदीक्षित: माता च श्रीमती
चन्द्रप्रभा | वृन्दावने मानवसेवासंघ-बालमंदिरे अस्या: प्रारम्भिकी शिक्षा, तत:
तत्रैव बालिका माध्यमिकविद्यालये अधीत्य इयं माध्यमिक शिक्षापरिषद: हाईस्कूल
परीक्षां प्रथमश्रेण्यां समुदतरत् | तदनन्तरं राजस्थानस्य वनस्थलीविद्यापीठे
अन्तेवासिनी भूत्वा श्रीमती द्विवेदी संस्कृते स्नातकोत्तरोपाधिं पी-एच.डी. इति
शोधोपाधिं च लब्धवती | अथच इयं तत्रैव प्राचीनपद्धत्या अधीत्य शास्त्रि-
आचार्योपाधिमपि अलभत |
अध्ययनं परिसमाप्य डॉ. मीरा द्विवेदी तत्रैव वनस्थली विद्यापीठे
द्वाविंशतिवर्षाणि अध्यापितवती | तस्मिन्नवधौ च तत्र
व्याख्याता-प्रवाचक-विभागाध्यक्षपदानि अलंकृतवती | सम्प्रति दशाधिकद्विसहस्रतमाब्दात्
दिल्ली विश्वविद्यालयस्य संस्कृत विभागे सहाचार्य नियुक्ता सती संस्कृतमध्यापयति |
डॉ. (श्रीमती) मीरा द्विवेदी समये-समये विविधपुरस्कारै: सम्मानैश्च सभाजिता |
यथा- उत्तर प्रदेश संस्कृत संस्थानस्य संस्कृत साहित्य विशेष पुरस्कारम्, दिल्ली
संस्कृत अकादमी प्रदत्तं नाट्यलेखन पुरस्कारम्, विक्रम कालिदास पुरस्कारं चेयं
प्राप्तवती |
डॉ. द्विवेदी द्वारा
प्रणीतानि, सम्पादितानि नैकानि पुस्तकानि सन्ति प्रकाशितानि यथा- आधुनिक संस्कृत
महिला नाटककार, शब्द संवाद, चिन्तनालोक, चन्द्रापीड कथा, संस्कृतनाट्यनिर्झरम्,
अभिनवचिन्तनम्, काश्मीरक्रन्दनम् | अस्या: बहूनि शोधपत्राणि प्रकाशितानि |
एवञ्चेयं द्विवेदी विभिन्नसंस्थासु संस्कृत साहित्यविषये व्याख्या द्वारा
आकाशवाणीदूरदर्शनमाध्यमेन च सततं संस्कृतसाहित्यस्य संवर्धने तस्य प्रचार प्रसारे
निरता सती सारस्वत साधनां करोति |
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें